अथ सांकल्पिक विधिना नान्दीश्राद्ध प्रयोगः

Om Asttro
0

 

अथ सांकल्पिक विधिना नान्दीश्राद्ध प्रयोगः 

प्रश्न - नान्दी श्राद्ध क्यों करते हैं ?

उत्तर - नान्दी श्राद्ध पितरों की प्रसन्नता और कुल की वृद्धि के लिए किया जाता हैं एवं पूजन, यज्ञ व विवाह आदि में नान्दी श्राद्ध करने के बाद कर्मकर्ता को जनन-मरण का सूतक मान्य नहीं होता हैं | विष्णुपुराण का वचन हैं -

ॐ व्रत-यज्ञ-विवाहेषु श्राद्धे होमेऽर्चने जपे |

प्रारब्धे सूतके न स्यादनारब्धे तु सूतकम् ||

 

 संकल्पः - अद्य पूर्वोच्चारित ........ शुभपुण्यतिथौ यजमानस्य गोत्रः नाम्नः सांकल्पिक विधिना नान्दीश्राद्धं करिष्ये |

 

ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः | पितामहेभ्यः स्वधायिभ्यः स्वधा नमः | प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः | अक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् ||

ॐ पितृभ्यो नमः, आवाहयामि पूजयामि |

 

पाद प्रक्षालनम् -

1.     ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः || 

2.     ॐ मातृपितामही-प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः || 

3.     ॐ पितृ-पितामह-प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः || 

4.     ॐ मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः || 

आसानदानम् -

1.     ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः ||

2.     ॐ मातृपितामही-प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्त्यः तथा प्राप्नुवामः ||

3.     ॐ पितृ-पितामह-प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः ||

4.     ॐ मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्निकाः नान्दीमुखाः भूर्भुवः स्वः इमे आसने वो नमो नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः ||

गन्धादिदानम् - 

 

1.     ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः || 

2.     ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः || 

3.     ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः || 

4.     ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः || 

भोजन निष्क्रयद्रव्य दानम् -

 

1.     ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इदं युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा सम्पद्यतां वृद्धिः ||

2.     ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदं युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा सम्पद्यतां वृद्धिः ||

3.     ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा सम्पद्यतां वृद्धिः ||

4.     ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः स्वः इदं युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा सम्पद्यतां वृद्धिः ||

सक्षीर यवमुदकदानम् - दूध, जव एवं जल मिलकर अर्पण करें |

 

1.      सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः प्रीयन्ताम् |

2.     ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः प्रीयन्ताम् |

3.     ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः प्रीयन्ताम् |

4.     ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः प्रीयन्ताम् |

जलाऽक्षतपुष्पप्रदानम् - चतुर्थस्थानेषु - ॐ शिवा आपः सन्तु इति जलम् | सौमनस्यमस्तु इति पुष्पम् | अक्षतं चाऽरिष्टं चास्तु इत्यक्षतान् |

 

जलधारादानम् - पितरों के लिये अंगूठे की और से या पूर्वाग्र जलधारा अर्पण करें |

अघोराः पितरः सन्तु | सन्त्वघोरा पितरः | इति पूर्वाग्रां जलधारां दद्यात् |

 

आशीर्ग्रहणम् - ॐ गोत्रं नो वर्धताम् | वर्धतां वो गोत्रम् | दातारो नोऽभिवर्द्धन्ताम् | अभिवर्द्धन्तां वो दातारः | वेदाश्च नोऽभिवर्द्धन्ताम् | अभिवर्द्धन्तां वो वेदाः | सन्ततिर्नोऽभिवर्द्धनताम् | अभिवर्द्धन्तां वः सन्ततिः | श्रद्धा च मा व्यगमत् | माव्यगमद्वःश्रद्धा | बहुदेयं च नोऽस्तु | अस्तु वो बहुदेयम् | अन्न च नो बहु भवेत् | भवतु वो बह्वन्नम् | अतिथीन्श्च लभेमहि | अतिथीन्श्च लभध्वम् | याचितारश्च नः सन्तु | सन्तु वो याचितारः मा च याचिष्म कश्चन | एषा सत्याः आशिषः सन्तु | सन्त्वेताः सत्याः आशिषः |

 

दक्षिणादानम् -

1.      सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं दक्षिणां दातुमहमुत्सृजे |

2.     ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं दक्षिणां दातुमहमुत्सृजे |

3.     ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं दक्षिणां दातुमहमुत्सृजे |

4.      ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः स्वः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं दक्षिणां दातुमहमुत्सृजे |

ॐ उपास्मै गायता नरः पवमानायेन्दवे | अभिदेवाँ२इयक्षते | ॐ इडामग्ने पुरुद गुं स गुं सनि गोः शश्वत्तम गुं हव मानाय साध | स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भू त्त्वस्मे || 

नान्दीश्राद्धं संपन्नम् | सुसम्पन्नम् |

 

श्रीकर्मांगदेवताः प्रीयन्तां वृद्धिः | ॐ विश्वेदेवाः प्रियन्ताम् |

 

विसर्जनम् - ॐ वाजेवाजे वत वाजिनो नो धनुष विप्रा ऽअमृताऽऋतज्ञाः | अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः || 

ॐ आ मा वाजस्य प्रसवो जगम्यादेमे द्यावा पृथिवी विश्वरूपे | आ मा गन्तां पितरा मातरा चा मा सोमोऽअमृतत्त्वेन गम्यात् ||

 

हस्ते जलमादाय - मयाऽऽचरितेऽऽस्मिन्सांकल्पिक विधिना नान्दीश्राद्धे न्यूनातिरिक्तो यो विधिः स उपविष्टब्राह्मणानां वचनाच्छ्रीनान्दीमुख प्रसादाच्च सर्वः परिपूर्णोऽस्तु | अस्तु परिपूर्णः |

 

| अनेन सांकल्पिक विधिना नान्दीश्राद्धेन नान्दीमुखाः पितरः प्रीयन्ताम् |

 

     देव ब्राह्मण वन्दनाद् गुरुवचः संपादनात् प्रत्यहं 

साधूनामभिभाषणात् श्रुतिशिरः श्रेयः कथाकर्णनात् |

होमादध्वर दर्शनात् शुचिमनो भावात् जपात् दानतो 

नो कुर्वन्ति कदाचिदेव पुरुषस्यैव ग्रहाः पीडनम् ||

एक टिप्पणी भेजें

0 टिप्पणियाँ

Please Select Embedded Mode To show the Comment System.*

To Top