Om Asttro / ॐ एस्ट्रो

News & Update

ॐ नमस्ते गणपतये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हमारे यहां पर वैदिक ज्योतिष के आधार पर कुंडली , राज योग , वर्ष पत्रिका , वार्षिक कुंडली , शनि रिपोर्ट , राशिफल , प्रश्न पूछें , आर्थिक भविष्यफल , वैवाहिक रिपोर्ट , नाम परिवर्तन पर ज्योतिषीय सुझाव , करियर रिपोर्ट , वास्तु , महामृत्‍युंजय पूजा , शनि ग्रह शांति पूजा , शनि ग्रह शांति पूजा , केतु ग्रह शांति पूजा , कालसर्प दोष पूजा , नवग्रह पूजा , गुरु ग्रह शांति पूजा , शुक्र ग्रह शांति पूजा , सूर्य ग्रह शांति पूजा , पितृ दोष निवारण पूजा , चंद्र ग्रह शांति पूजा , सिद्ध कुंजिका स्तोत्र का पाठ , प्रेत बाधा निवारण पूजा , गंडमूल दोष निवारण पूजा , बुध ग्रह शांति पूजा , मंगल दोष (मांगलिक दोष) निवारण पूजा , केमद्रुम दोष निवारण पूजा , सूर्य ग्रहण दोष निवारण पूजा , चंद्र ग्रहण दोष निवारण पूजा , महालक्ष्मी पूजा , शुभ लाभ पूजा , गृह-कलेश शांति पूजा , चांडाल दोष निवारण पूजा , नारायण बलि पूजन , अंगारक दोष निवारण पूजा , अष्‍ट लक्ष्‍मी पूजा , कष्ट निवारण पूजा , महा विष्णु पूजन , नाग दोष निवारण पूजा , सत्यनारायण पूजा , दुर्गा सप्तशती चंडी पाठ (एक दिन) जैसी रिपोर्ट पाए और घर बैठे जाने अपना भाग्य अभी आर्डर करे

Omasttro.in

Omasttro
ॐ विश्वेश्वरींं जगद्धात्रींं स्थितिसंहारकारिणीम् ।
निद्रांं भगवतींं विष्णो रतूलां तेजसः प्रभुः ।। १ ।।
 
ब्रह्मोवाच
 
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । 
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।। २ ।।
 
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ।। ३ ।।
 
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।। ४ ।।
 
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संह्यतिरूपान्ते जगतोऽस्य जगन्मये ।। ५ ।।
 
महाविद्या महामाया महामेधा महास्मृतिः । 
महामोहा च भवती महादेवी महासुरी ।। ६ ।।
 
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी ।
कालरात्रिर्महारात्रि र्मोहरात्रिश्च दारूणा ।। ७ ।।
 
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।। ८ ।।
 
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।। ९ ।।
 
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ।
परा पराणां परमा त्वमेव परमेश्वरी ।। १० ।।
 
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ।। ११ ।।
 
यया त्वया जगत्स्रष्टा जगत्पात्यति यो जगत् ।
सोऽपि निद्रावशं नीतः  कस्त्वां स्तोतुमिहेश्वरः ।। १२ ।।
 
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुंं शक्तिमान् भवेत् ।। १३ ।।
 
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।। १४ ।।
 
प्रबोधं च जगत्स्वामी नीयता मच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ।। १५ ।। 
 
इति रात्रिसूक्तं
****************

Leave a Reply

error: Content is protected !!
%d bloggers like this: