Om Asttro / ॐ एस्ट्रो

News & Update

ॐ नमस्ते गणपतये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हमारे यहां पर वैदिक ज्योतिष के आधार पर कुंडली , राज योग , वर्ष पत्रिका , वार्षिक कुंडली , शनि रिपोर्ट , राशिफल , प्रश्न पूछें , आर्थिक भविष्यफल , वैवाहिक रिपोर्ट , नाम परिवर्तन पर ज्योतिषीय सुझाव , करियर रिपोर्ट , वास्तु , महामृत्‍युंजय पूजा , शनि ग्रह शांति पूजा , शनि ग्रह शांति पूजा , केतु ग्रह शांति पूजा , कालसर्प दोष पूजा , नवग्रह पूजा , गुरु ग्रह शांति पूजा , शुक्र ग्रह शांति पूजा , सूर्य ग्रह शांति पूजा , पितृ दोष निवारण पूजा , चंद्र ग्रह शांति पूजा , सिद्ध कुंजिका स्तोत्र का पाठ , प्रेत बाधा निवारण पूजा , गंडमूल दोष निवारण पूजा , बुध ग्रह शांति पूजा , मंगल दोष (मांगलिक दोष) निवारण पूजा , केमद्रुम दोष निवारण पूजा , सूर्य ग्रहण दोष निवारण पूजा , चंद्र ग्रहण दोष निवारण पूजा , महालक्ष्मी पूजा , शुभ लाभ पूजा , गृह-कलेश शांति पूजा , चांडाल दोष निवारण पूजा , नारायण बलि पूजन , अंगारक दोष निवारण पूजा , अष्‍ट लक्ष्‍मी पूजा , कष्ट निवारण पूजा , महा विष्णु पूजन , नाग दोष निवारण पूजा , सत्यनारायण पूजा , दुर्गा सप्तशती चंडी पाठ (एक दिन) जैसी रिपोर्ट पाए और घर बैठे जाने अपना भाग्य अभी आर्डर करे

Omasttro.in

Omasttro

॥ अथ प्राधानिकं रहस्यम् ॥

॥ विनियोगः ॥

ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः।

राजोवाच

भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः।

एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि॥1॥

आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।

विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥

ऋषिरूवाच

इदं रहस्यं परममनाख्येयं प्रचक्षते।

भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप॥3॥

सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्‍वरी।

लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥4॥

मातुलुङ्गं गदां खेटं पानपात्रं च बिभ्रती।

नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि॥5॥

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा।

शून्यं तदखिलं स्वेन पूरयामास तेजसा॥6॥

शून्यं तदखिलं लोकं विलोक्य परमेश्‍वरी।

बभार परमं रूपं तमसा केवलेन हि॥7॥

सा भिन्नाञ्जनसंकाशा दंष्ट्राङ्कितवरानना।

विशाललोचना नारी बभूव तनुमध्यमा॥8॥

खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा।

कबन्धहारं शिरसा बिभ्राणा हि शिरःस्रजम्॥9॥

सा प्रोवाच महालक्ष्मीं तामसी प्रमदोत्तमा।

नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः॥10॥

तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम्।

ददामि तव नामानि यानि कर्माणि तानि ते॥11॥

महामाया महाकाली महामारी क्षुधा तृषा।

निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया॥12॥

इमानि तव नामानि प्रतिपाद्यानि कर्मभिः।

एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्‍नुते सुखम्॥13॥

तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप।

सत्त्‍‌वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ॥14॥

अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी।

सा बभूव वरा नारी नामान्यस्यै च सा ददौ॥15॥

महाविद्या महावाणी भारती वाक् सरस्वती।

आर्या ब्राह्मी कामधेनुर्वेदगर्भा च धीश्‍वरी॥16॥

अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम्।

युवां जनयतां देव्यौ मिथुने स्वानुरूपतः॥17॥

इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम्।

हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ॥18॥

ब्रह्मन् विधे विरिञ्चेति धातरित्याह तं नरम्।

श्रीः पद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियम्॥19॥

महाकाली भारती च मिथुने सृजतः सह।

एतयोरपि रूपाणि नामानि च वदामि ते॥20॥

नीलकण्ठं रक्तबाहुं श्‍वेताङ्गं चन्द्रशेखरम्।

जनयामास पुरुषं महाकाली सितां स्त्रियम्॥21॥

स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः।

त्रयी विद्या कामधेनुः सा स्त्री भाषाक्षरा स्वरा॥22॥

सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप।

जनयामास नामानि तयोरपि वदामि ते॥23॥

विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः।

उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा॥24॥

एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे।

चक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः॥25॥

ब्रह्मणे प्रददौ पत्‍‌नीं महालक्ष्मीर्नृप त्रयीम्।

रुद्राय गौरीं वरदां वासुदेवाय च श्रियम्॥26॥

स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत्।

बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान्॥27॥

अण्डमध्ये प्रधानादि कार्यजातमभून्नृप।

महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम्॥28॥

पुपोष पालयामास तल्लक्ष्म्या सह केशवः।

संजहार जगत्सर्वं सह गौर्या महेश्‍वरः॥29॥

महालक्ष्मीर्महाराज सर्वसत्त्‍‌वमयीश्‍वरी।

निराकारा च साकारा सैव नानाभिधानभृत्॥30॥

नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित्॥ॐ॥31॥

॥ इति प्राधानिकं रहस्यं सम्पूर्णम् ॥

Leave a Reply

0

%d bloggers like this: