Om Asttro / ॐ एस्ट्रो

News & Update

ॐ नमस्ते गणपतये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हमारे यहां पर वैदिक ज्योतिष के आधार पर कुंडली , राज योग , वर्ष पत्रिका , वार्षिक कुंडली , शनि रिपोर्ट , राशिफल , प्रश्न पूछें , आर्थिक भविष्यफल , वैवाहिक रिपोर्ट , नाम परिवर्तन पर ज्योतिषीय सुझाव , करियर रिपोर्ट , वास्तु , महामृत्‍युंजय पूजा , शनि ग्रह शांति पूजा , शनि ग्रह शांति पूजा , केतु ग्रह शांति पूजा , कालसर्प दोष पूजा , नवग्रह पूजा , गुरु ग्रह शांति पूजा , शुक्र ग्रह शांति पूजा , सूर्य ग्रह शांति पूजा , पितृ दोष निवारण पूजा , चंद्र ग्रह शांति पूजा , सिद्ध कुंजिका स्तोत्र का पाठ , प्रेत बाधा निवारण पूजा , गंडमूल दोष निवारण पूजा , बुध ग्रह शांति पूजा , मंगल दोष (मांगलिक दोष) निवारण पूजा , केमद्रुम दोष निवारण पूजा , सूर्य ग्रहण दोष निवारण पूजा , चंद्र ग्रहण दोष निवारण पूजा , महालक्ष्मी पूजा , शुभ लाभ पूजा , गृह-कलेश शांति पूजा , चांडाल दोष निवारण पूजा , नारायण बलि पूजन , अंगारक दोष निवारण पूजा , अष्‍ट लक्ष्‍मी पूजा , कष्ट निवारण पूजा , महा विष्णु पूजन , नाग दोष निवारण पूजा , सत्यनारायण पूजा , दुर्गा सप्तशती चंडी पाठ (एक दिन) जैसी रिपोर्ट पाए और घर बैठे जाने अपना भाग्य अभी आर्डर करे

Omasttro.in

Category: श्री दुर्गा सप्तशती

सिद्धकुञ्जिकास्तोत्रम्

॥ सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाच शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।…

अथ दुर्गाद्वात्रिंशन्नाममाला

॥ अथ दुर्गाद्वात्रिंशन्नाममाला ॥ दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥ दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी। दुर्गमार्गप्रदा दुर्गमविद्या…

श्रीदुर्गामानस-पूजा

॥ श्रीदुर्गामानस-पूजा ॥ उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो मातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्। एतच्चम्पककेतकीपरिमलं…

क्षमा-प्रार्थना

॥ क्षमा-प्रार्थना ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि॥1॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न…

अथ मूर्तिरहस्यम्

 ॥ अथ मूर्तिरहस्यम् ॥ ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।…

अथ प्राधानिकं रहस्यम्

॥ अथ प्राधानिकं रहस्यम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाच भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः।…

अथ तन्त्रोक्तं देवीसूक्तम्

 ॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो…

देवीसूक्तम्

 ॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप्…

अथ नवार्णविधिः

॥ अथ नवार्णविधिः ॥ इस प्रकार रात्रिसूक्त और देव्यथर्वशीर्ष कापाठ करने के पश्‍चात् निम्नांकितरूपसे नवार्णमन्त्र के विनियोग,न्यास और ध्यान आदि…

श्रीदेव्यथर्वशीर्षम्

ऊँ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥१॥  साब्रवीत्- अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यम् च…

अथ तन्त्रोक्तं रात्रिसूक्तम

ॐ विश्वेश्वरींं जगद्धात्रींं स्थितिसंहारकारिणीम् । निद्रांं भगवतींं विष्णो रतूलां तेजसः प्रभुः ।। १ ।।   ब्रह्मोवाच   त्वं स्वाहा त्वं…

अथ वेदोक्तं रात्रिसुक्तं

 अथ वेदोक्तं रात्रिसुक्तं  ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो  रात्रिर्वा भारद्वाजो ऋषिः , रत्रिर्देवता , गायत्री छन्दः , देवी माहात्म्यपाठे विनियोगः…

error: Content is protected !!