Om Asttro / ॐ एस्ट्रो

News & Update

ॐ नमस्ते गणपतये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हमारे यहां पर वैदिक ज्योतिष के आधार पर कुंडली , राज योग , वर्ष पत्रिका , वार्षिक कुंडली , शनि रिपोर्ट , राशिफल , प्रश्न पूछें , आर्थिक भविष्यफल , वैवाहिक रिपोर्ट , नाम परिवर्तन पर ज्योतिषीय सुझाव , करियर रिपोर्ट , वास्तु , महामृत्‍युंजय पूजा , शनि ग्रह शांति पूजा , शनि ग्रह शांति पूजा , केतु ग्रह शांति पूजा , कालसर्प दोष पूजा , नवग्रह पूजा , गुरु ग्रह शांति पूजा , शुक्र ग्रह शांति पूजा , सूर्य ग्रह शांति पूजा , पितृ दोष निवारण पूजा , चंद्र ग्रह शांति पूजा , सिद्ध कुंजिका स्तोत्र का पाठ , प्रेत बाधा निवारण पूजा , गंडमूल दोष निवारण पूजा , बुध ग्रह शांति पूजा , मंगल दोष (मांगलिक दोष) निवारण पूजा , केमद्रुम दोष निवारण पूजा , सूर्य ग्रहण दोष निवारण पूजा , चंद्र ग्रहण दोष निवारण पूजा , महालक्ष्मी पूजा , शुभ लाभ पूजा , गृह-कलेश शांति पूजा , चांडाल दोष निवारण पूजा , नारायण बलि पूजन , अंगारक दोष निवारण पूजा , अष्‍ट लक्ष्‍मी पूजा , कष्ट निवारण पूजा , महा विष्णु पूजन , नाग दोष निवारण पूजा , सत्यनारायण पूजा , दुर्गा सप्तशती चंडी पाठ (एक दिन) जैसी रिपोर्ट पाए और घर बैठे जाने अपना भाग्य अभी आर्डर करे

Omasttro.in

Omasttro

दुर्गा सप्तशती एक हिन्दु धार्मिक ग्रन्थ है जिसमें राक्षस महिषासुर पर देवी दुर्गा की विजय का वर्णन है। दुर्गा सप्तशती को देवी महात्म्य, चण्डी पाठ के नाम से भी जाना जाता है। इसमें 700 श्लोक हैं, जिन्हें 13 अध्यायों में बाँटा गया है।

दुर्गा सप्तशती का पञ्चम अध्याय “शुम्भ के दुत का देवी के पास जाना “ पर आधारित है।

॥ श्रीदुर्गासप्तशती – पञ्चमोऽध्यायः ॥

देवताओं द्वारा देवी की स्तुति,चण्ड-मुण्डके मुख से अम्बिका के

रूप की प्रशंसा सुनकरशुम्भ का उनके पास दूत

भेजना और दूत का निराश लौटना

॥ विनियोगः ॥

ॐ अस्य श्रीउत्तरचरित्रस्य रूद्र ऋषिः,महासरस्वती देवता, अनुष्टुप् छन्दः, भीमा शक्तिः, भ्रामरी बीजम्,सूर्यस्तत्त्वम्, सामवेदः स्वरूपम्, महासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः।

॥ ध्यानम् ॥

ॐ घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनुः सायकं

हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।

गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-

पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥

“ॐ क्लीं” ऋषिरुवाच॥1॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः।

त्रैलोक्यं यज्ञभागाश्‍च हृता मदबलाश्रयात्॥2॥

तावेव सूर्यतां तद्वदधिकारं तथैन्दवम्।

कौबेरमथ याम्यं च चक्राते वरुणस्य च॥3॥

तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च*।

ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः॥4॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः।

महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम्॥5॥

तयास्माकं वरो दत्तो यथाऽऽपत्सु स्मृताखिलाः।

भवतां नाशयिष्यामि तत्क्षणात्परमापदः॥6॥

इति कृत्वा मतिं देवा हिमवन्तं नगेश्‍वरम्।

जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः॥7॥

देवा ऊचुः॥8॥

नमो देव्यै महादेव्यै शिवायै सततं नमः।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥9॥

रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नमः।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥10॥

कल्याण्यै प्रणतां* वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।

नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥11॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥12॥

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः॥13॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता।

नमस्तस्यै॥14॥

नमस्तस्यै॥15॥

नमस्तस्यै नमो नमः॥16॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते।

नमस्तस्यै॥17॥

नमस्तस्यै॥18॥

नमस्तस्यै नमो नमः॥19॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।

नमस्तस्यै॥20॥

नमस्तस्यै॥21॥

नमस्तस्यै नमो नमः॥22॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता।

नमस्तस्यै॥23॥

नमस्तस्यै॥24॥

नमस्तस्यै नमो नमः॥25॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।

नमस्तस्यै॥26॥

नमस्तस्यै॥27॥

नमस्तस्यै नमो नमः॥28॥

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता॥

नमस्तस्यै॥29॥

नमस्तस्यै॥30॥

नमस्तस्यै नमो नमः॥31॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता॥

नमस्तस्यै॥32॥

नमस्तस्यै॥33

नमस्तस्यै नमो नमः॥34॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता॥

नमस्तस्यै॥35॥

नमस्तस्यै॥36॥

नमस्तस्यै नमो नमः॥37॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता॥

नमस्तस्यै॥38॥

नमस्तस्यै॥39॥

नमस्तस्यै नमो नमः॥40॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता॥

नमस्तस्यै॥41॥

नमस्तस्यै॥42॥

नमस्तस्यै नमो नमः॥43॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता॥

नमस्तस्यै॥44॥

नमस्तस्यै॥45॥

नमस्तस्यै नमो नमः॥46॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता॥

नमस्तस्यै॥47॥

नमस्तस्यै॥48॥

नमस्तस्यै नमो नमः॥49॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता॥

नमस्तस्यै॥50॥

नमस्तस्यै॥51॥

नमस्तस्यै नमो नमः॥52॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता॥

नमस्तस्यै॥53॥

नमस्तस्यै॥54॥

नमस्तस्यै नमो नमः॥55॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता॥

नमस्तस्यै॥56॥

नमस्तस्यै॥57॥

नमस्तस्यै नमो नमः॥58॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता॥

नमस्तस्यै॥59॥

नमस्तस्यै॥60॥

नमस्तस्यै नमो नमः॥61॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता॥

नमस्तस्यै॥62॥

नमस्तस्यै॥63॥

नमस्तस्यै नमो नमः॥64॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता॥

नमस्तस्यै॥65॥

नमस्तस्यै॥66॥

नमस्तस्यै नमो नमः॥67॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता॥

नमस्तस्यै॥68॥

नमस्तस्यै॥69॥

नमस्तस्यै नमो नमः॥70॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता॥

नमस्तस्यै॥71॥

नमस्तस्यै॥72॥

नमस्तस्यै नमो नमः॥73॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता॥

नमस्तस्यै॥74॥

नमस्तस्यै॥75॥

नमस्तस्यै नमो नमः॥76॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।

भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥77॥

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत्।

नमस्तस्यै॥78॥

नमस्तस्यै॥79॥

नमस्तस्यै नमो नमः॥80॥

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता।

करोतु सा नः शुभहेतुरीश्‍वरी शुभानि भद्राण्यभिहन्तु चापदः॥81॥

या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते।

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः॥82॥

ऋषिरुवाच॥83॥

एवं स्तवादियुक्तानां देवानां तत्र पार्वती।

स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन॥84॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का।

शरीरकोशतश्‍चास्याः समुद्भूताब्रवीच्छिवा॥85॥

स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः।

देवैः समेतैः* समरे निशुम्भेन पराजितैः॥86॥

शरीर*कोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका।

कौशिकीति* समस्तेषु ततो लोकेषु गीयते॥87॥

तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती।

कालिकेति समाख्याता हिमाचलकृताश्रया॥88॥

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम्।

ददर्श चण्डो मुण्डश्‍च भृत्यौ शुम्भनिशुम्भयोः॥89॥

ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा।

काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम्॥90॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।

ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्‍वर॥91॥

स्त्रीरत्‍नमतिचार्वङ्‌गी द्योतयन्ती दिशस्त्विषा।

सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति॥92॥

यानि रत्‍नानि मणयो गजाश्‍वादीनि वै प्रभो।

त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे॥93॥

ऐरावतः समानीतो गजरत्‍नं पुरन्दरात्।

पारिजाततरुश्‍चायं तथैवोच्चैःश्रवा हयः॥94॥

विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्‌गणे।

रत्‍नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम्॥95॥

निधिरेष महापद्मः समानीतो धनेश्‍वरात्।

किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्‌कजाम्॥96॥

छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति।

तथायं स्यन्दनवरो यः पुराऽऽसीत्प्रजापतेः॥97॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता।

पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे॥98॥

निशुम्भस्याब्धिजाताश्‍च समस्ता रत्‍नजातयः।

वह्निरपि* ददौ तुभ्यमग्निशौचे च वाससी॥99॥

एवं दैत्येन्द्र रत्‍नानि समस्तान्याहृतानि ते।

स्त्रीरत्‍नमेषा कल्याणी त्वया कस्मान्न गृह्यते॥100॥

ऋषिरुवाच॥101॥

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः।

प्रेषयामास सुग्रीवं दूतं देव्या महासुरम्*॥102॥

इति चेति च वक्तव्या सा गत्वा वचनान्मम।

यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु॥103॥

स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने।

सा* देवी तां ततः प्राहश्‍लक्ष्णं मधुरया गिरा॥104॥

दूत उवाच॥105॥

देवि दैत्येश्‍वरः शुम्भस्त्रैलोक्ये परमेश्‍वरः।

दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः॥106॥

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।

निर्जिताखिलदैत्यारिः स यदाह श्रृणुष्व तत्॥107॥

मम त्रैलोक्यमखिलं मम देवा वशानुगाः।

यज्ञभागानहं सर्वानुपाश्‍नामि पृथक् पृथक्॥108॥

त्रैलोक्ये वररत्‍नानि मम वश्‍यान्यशेषतः।

तथैव गजरत्‍नं* च हृत्वा* देवेन्द्रवाहनम्॥109॥

क्षीरोदमथनोद्भूतमश्वरत्‍नं ममामरैः।

उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम्॥110॥

यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च।

रत्‍नभूतानि भूतानि तानि मय्येव शोभने॥111॥

स्त्रीरत्‍नभूतां त्वां देवि लोके मन्यामहे वयम्।

सा त्वमस्मानुपागच्छ यतो रत्‍नभुजो वयम्॥112॥

मां वा ममानुजं वापि निशुम्भमुरुविक्रमम्।

भज त्वं च चञ्चलापाङ्‌गि रत्‍नभूतासि वै यतः॥113॥

परमैश्‍वर्यमतुलं प्राप्स्यसे मत्परिग्रहात्।

एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज॥114॥

ऋषिरुवाच॥115॥

इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ।

दुर्गा भगवती भद्रा ययेदं धार्यते जगत्॥116॥

देव्युवाच॥117॥

सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम्।

त्रैलोक्याधिपतिः शुम्भो निशुम्भश्‍चापि तादृशः॥118॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्।

श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा॥119॥

यो मां जयति संग्रामे यो मे दर्पं व्यपोहति।

यो मे प्रतिबलो लोके स मे भर्ता भविष्यति॥120॥

तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः।

मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु॥121॥

दूत उवाच॥122॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।

त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः॥123॥

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।

तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका॥124॥

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे।

शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम्॥125॥

सा त्वं गच्छ मयैवोक्ता पार्श्‍वं शुम्भनिशुम्भयोः।

केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि॥126॥

देव्युवाच॥127॥

एवमेतद् बली शुम्भो निशुम्भश्‍चातिवीर्यवान्।

किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा॥128॥

स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः।

तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत्*॥ॐ॥129॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या

दूतसंवादो नाम पञ्चमोऽध्यायः॥५॥

उवाच ९, त्रिपान्मन्त्राः ६६, श्‍लोकाः ५४, एवम् १२९,

एवमादितः॥३८८ ॥

Leave a Reply

error: Content is protected !!
%d bloggers like this: