Om Asttro / ॐ एस्ट्रो

News & Update

ॐ नमस्ते गणपतये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हमारे यहां पर वैदिक ज्योतिष के आधार पर कुंडली , राज योग , वर्ष पत्रिका , वार्षिक कुंडली , शनि रिपोर्ट , राशिफल , प्रश्न पूछें , आर्थिक भविष्यफल , वैवाहिक रिपोर्ट , नाम परिवर्तन पर ज्योतिषीय सुझाव , करियर रिपोर्ट , वास्तु , महामृत्‍युंजय पूजा , शनि ग्रह शांति पूजा , शनि ग्रह शांति पूजा , केतु ग्रह शांति पूजा , कालसर्प दोष पूजा , नवग्रह पूजा , गुरु ग्रह शांति पूजा , शुक्र ग्रह शांति पूजा , सूर्य ग्रह शांति पूजा , पितृ दोष निवारण पूजा , चंद्र ग्रह शांति पूजा , सिद्ध कुंजिका स्तोत्र का पाठ , प्रेत बाधा निवारण पूजा , गंडमूल दोष निवारण पूजा , बुध ग्रह शांति पूजा , मंगल दोष (मांगलिक दोष) निवारण पूजा , केमद्रुम दोष निवारण पूजा , सूर्य ग्रहण दोष निवारण पूजा , चंद्र ग्रहण दोष निवारण पूजा , महालक्ष्मी पूजा , शुभ लाभ पूजा , गृह-कलेश शांति पूजा , चांडाल दोष निवारण पूजा , नारायण बलि पूजन , अंगारक दोष निवारण पूजा , अष्‍ट लक्ष्‍मी पूजा , कष्ट निवारण पूजा , महा विष्णु पूजन , नाग दोष निवारण पूजा , सत्यनारायण पूजा , दुर्गा सप्तशती चंडी पाठ (एक दिन) जैसी रिपोर्ट पाए और घर बैठे जाने अपना भाग्य अभी आर्डर करे

Omasttro.in

Omasttro

 दुर्गा सप्तशती एक हिन्दु धार्मिक ग्रन्थ है जिसमें राक्षस महिषासुर पर देवी दुर्गा की विजय का वर्णन है। दुर्गा सप्तशती को देवी महात्म्य, चण्डी पाठ के नाम से भी जाना जाता है। इसमें 700 श्लोक हैं, जिन्हें 13 अध्यायों में बाँटा गया है।

दुर्गा सप्तशती का दशम अध्याय “शुम्भ वध” पर आधारित है।

॥ श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥

शुम्भ-वध

॥ ध्यानम् ॥

ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-

नेत्रां धनुश्शरयुताङ्‌कुशपाशशूलम्।

रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां

कामेश्‍वरीं हृदि भजामि धृतेन्दुलेखाम्॥

“ॐ” ऋषिरुवाच॥1॥

निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम्।

हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥

बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह।

अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥

देव्युवाच॥4॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा।

पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः*॥5॥

ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम्।

तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका॥6॥

देव्युवाच॥7॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता।

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव॥8॥

ऋषिरुवाच॥9॥

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः।

पश्यतां सर्वदेवानामसुराणां च दारुणम्॥10॥

शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्‍चैव दारुणैः।

तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम्॥11॥

दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका।

बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः॥12॥

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्‍वरी।

बभञ्ज लीलयैवोग्रहु*ङ्‌कारोच्चारणादिभिः॥13॥

ततः शरशतैर्देवीमाच्छादयत सोऽसुरः।

सापि* तत्कुपिता देवी धनुश्‍चिच्छेद चेषुभिः॥14॥

छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे।

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम्॥15॥

ततः खड्‌गमुपादाय शतचन्द्रं च भानुमत्।

अभ्यधावत्तदा* देवीं दैत्यानामधिपेश्‍वरः॥16॥

तस्यापतत एवाशु खड्‌गं चिच्छेद चण्डिका।

धनुर्मुक्तैः शितैर्बाणैश्‍चर्म चार्ककरामलम्*॥17॥

हताश्‍वः स तदा दैत्यश्‍छिन्नधन्वा विसारथिः।

जग्राह मुद्‌गरं घोरमम्बिकानिधनोद्यतः॥18॥

चिच्छेदापततस्तस्य मुद्‌गरं निशितैः शरैः।

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान्॥19॥

स मुष्टिं पातयामास हृदये दैत्यपुङ्‌गवः।

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत्॥20॥

तलप्रहाराभिहतो निपपात महीतले।

स दैत्यराजः सहसा पुनरेव तथोत्थितः॥21॥

उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः।

तत्रापि सा निराधारा युयुधे तेन चण्डिका॥22॥

नियुद्धं खे तदा दैत्यश्‍चण्डिका च परस्परम्।

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम्॥23॥

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।

उत्पात्य भ्रामयामास चिक्षेप धरणीतले॥24॥

स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः*।

अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया॥25॥

तमायान्तं ततो देवी सर्वदैत्यजनेश्‍वरम्।

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि॥26॥

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः।

चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम्॥27॥

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि।

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः॥28॥

उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः।

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते॥29॥

ततो देवगणाः सर्वे हर्षनिर्भरमानसाः।

बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः॥30॥

अवादयंस्तथैवान्ये ननृतुश्‍चाप्सरोगणाः।

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः॥31॥

जज्वलुश्‍चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः॥ॐ॥32॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

शुम्भवधो नाम दशमोऽध्यायः॥१०॥

उवाच ४, अर्धश्‍लोकः १, श्‍लोकाः २७,

एवम् ३२, एवमादितः॥५७५ ॥

Leave a Reply

error: Content is protected !!
%d bloggers like this: